ŚB 1.10.18
उद्धव: सात्यकिश्चैव व्यजने परमाद्भुते ।
विकीर्यमाण: कुसुमै रेजे मधुपति: पथि ॥ १८ ॥
विकीर्यमाण: कुसुमै रेजे मधुपति: पथि ॥ १८ ॥
uddhavaḥ sātyakiś caiva
vyajane paramādbhute
vikīryamāṇaḥ kusumai
reje madhu-patiḥ pathi
vyajane paramādbhute
vikīryamāṇaḥ kusumai
reje madhu-patiḥ pathi
同意語
uddhavaḥ — a cousin-brother of Kṛṣṇa’s; sātyakiḥ — His driver; ca — and; eva — certainly; vyajane — engaged in fanning; parama-adbhute — decorative; vikīryamāṇaḥ — seated on scattered; kusumaiḥ — flowers all around; reje — commanded; madhu-patiḥ — the master of Madhu (Kṛṣṇa); pathi — on the road.
翻訳
Uddhava and Sātyaki began to fan the Lord with decorated fans, and the Lord, as the master of Madhu, seated on scattered flowers, commanded them along the road
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com