ヴェーダベース

バガヴァッド・ギーター 11.18

त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्यय: शाश्वतधर्मगोप्‍ता
सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥
tvam akṣaraṁ paramaṁ veditavyaṁ
tvam asya viśvasya paraṁ nidhānam
tvam avyayaḥ śāśvata-dharma-goptā
sanātanas tvaṁ puruṣo mato me

tvam – You; akṣaram – the infallible; paramam – supreme; veditavyam – to be understood; tvam – You; asya – of this; viśvasya – universe; param – supreme; nidhānam – basis; tvam – You; avyayaḥ – inexhaustible; śāśvata-dharma-goptā – maintainer of the eternal religion; sanātanaḥ – eternal; tvam – You; puruṣaḥ – the Supreme Personality; mataḥ me – this is my opinion.

翻訳

あなたは至上第一原理なる実在、この宇宙すべての究極の休息地、最古にして無尽蔵、永遠の宗教を保護するバガヴァーンです。これが私の意見です。

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com