SB 10.81.17
निवासित: प्रियाजुष्टे पर्यङ्के भ्रातरो यथा ।
महिष्या वीजित: श्रान्तो बालव्यजनहस्तया ॥ १७ ॥
महिष्या वीजित: श्रान्तो बालव्यजनहस्तया ॥ १७ ॥
nivāsitaḥ priyā-juṣṭe
paryaṅke bhrātaro yathā
mahiṣyā vījitaḥ śrānto
bāla-vyajana-hastayā
paryaṅke bhrātaro yathā
mahiṣyā vījitaḥ śrānto
bāla-vyajana-hastayā
同意語
nivāsitaḥ — seated; priyā — by His beloved; juṣṭe — used; paryaṅke — on the bed; bhrātaraḥ — brothers; yathā — just as; mahiṣyā — by His queen; vījitaḥ — fanned; śrāntaḥ — tired; bāla — of (yak-tail) hair; vyajana — a fan; hastayā — in whose hand.
翻訳
He treated me just like one of His brothers, making me sit on the bed of His beloved consort. And because I was fatigued, His queen personally fanned me with a yak-tail cāmara.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com