SB 10.74.51
राजसूयावभृथ्येन स्नातो राजा युधिष्ठिर: ।
ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव ॥ ५१ ॥
ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराडिव ॥ ५१ ॥
rājasūyāvabhṛthyena
snāto rājā yudhiṣṭhiraḥ
brahma-kṣatra-sabhā-madhye
śuśubhe sura-rāḍ iva
snāto rājā yudhiṣṭhiraḥ
brahma-kṣatra-sabhā-madhye
śuśubhe sura-rāḍ iva
同意語
rājasūya — of the Rājasūya sacrifice; avabhṛthyena — by the final, avabhṛtya ritual; snātaḥ — bathed; rājā yudhiṣṭhiraḥ — King Yudhiṣṭhira; brahma-kṣatra — of brāhmaṇas and kṣatriyas; sabhā — of the assembly; madhye — in the midst; śuśubhe — he appeared brilliant; sura — of the demigods; rāṭ — the King (Lord Indra); iva — like.
翻訳
Purified in the final, avabhṛthya ritual, which marked the successful completion of the Rājasūya sacrifice, King Yudhiṣṭhira shone among the assembled brāhmaṇas and kṣatriyas like the King of the demigods himself.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com