SB 10.74.12
ततस्ते देवयजनं ब्राह्मणा: स्वर्णलाङ्गलै: ।
कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम् ॥ १२ ॥
कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम् ॥ १२ ॥
tatas te deva-yajanaṁ
brāhmaṇāḥ svarṇa-lāṅgalaiḥ
kṛṣṭvā tatra yathāmnāyaṁ
dīkṣayāṁ cakrire nṛpam
brāhmaṇāḥ svarṇa-lāṅgalaiḥ
kṛṣṭvā tatra yathāmnāyaṁ
dīkṣayāṁ cakrire nṛpam
同意語
tataḥ — then; te — they; deva-yajanam — the place for worshiping the demigods; brāhmaṇāḥ — the brāhmaṇas; svarṇa — gold; lāṅgalaiḥ — with plows; kṛṣṭvā — furrowing; tatra — there; yathā-āmnāyam — according to the standard authorities; dīkṣayām cakrire — they initiated; nṛpam — the King.
翻訳
The brāhmaṇa priests then plowed the sacrificial ground with golden plowshares and initiated King Yudhiṣṭhira for the sacrifice in accordance with the traditions set down by standard authorities.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com