SB 10.74.41
तत: पाण्डुसुता: क्रुद्धा मत्स्यकैकयसृञ्जया: ।
उदायुधा: समुत्तस्थु: शिशुपालजिघांसव: ॥ ४१ ॥
उदायुधा: समुत्तस्थु: शिशुपालजिघांसव: ॥ ४१ ॥
tataḥ pāṇḍu-sutāḥ kruddhā
matsya-kaikaya-sṛñjayāḥ
udāyudhāḥ samuttasthuḥ
śiśupāla-jighāṁsavaḥ
matsya-kaikaya-sṛñjayāḥ
udāyudhāḥ samuttasthuḥ
śiśupāla-jighāṁsavaḥ
同意語
tataḥ — then; pāṇḍu-sutāḥ — the sons of Pāṇḍu; kruddhāḥ — angered; matsya-kaikaya-sṛñjayāḥ — the Matsyas, Kaikayas and Sṛñjayas; ut-āyudhāḥ — holding up their weapons; samuttasthuḥ — stood; śisupāla-jighāṁsavaḥ — desiring to kill Śiśupāla.
翻訳
Then the sons of Pāṇḍu became furious, and together with the warriors of the Matsya, Kaikaya and Sṛñjaya clans, they rose up from their seats with weapons poised, ready to kill Śiśupāla.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com