SB 10.70.13
संविभज्याग्रतो विप्रान् स्रक्ताम्बूलानुलेपनै: ।
सुहृद: प्रकृतीर्दारानुपायुङ्क्त तत: स्वयम् ॥ १३ ॥
सुहृद: प्रकृतीर्दारानुपायुङ्क्त तत: स्वयम् ॥ १३ ॥
saṁvibhajyāgrato viprān
srak-tāmbūlānulepanaiḥ
suhṛdaḥ prakṛtīr dārān
upāyuṅkta tataḥ svayam
srak-tāmbūlānulepanaiḥ
suhṛdaḥ prakṛtīr dārān
upāyuṅkta tataḥ svayam
同意語
saṁvibhajya — distributing; agrataḥ — first; viprān — to the brāhmaṇas; srak — garlands; tāmbūla — betel nut; anulepanaiḥ — and sandalwood paste; suhṛdaḥ — to His friends; prakṛtīḥ — to His ministers; dārān — to His wives; upāyuṅkta — He partook; tataḥ — then; svayam — Himself.
翻訳
After first distributing flower garlands, pān and sandalwood paste to the brāhmaṇas, He would give these gifts to His friends, ministers and wives, and finally He would partake of them Himself.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com