SB 10.70.40
अथाप्याश्रावये ब्रह्म नरलोकविडम्बनम् ।
राज्ञ: पैतृष्वस्रेयस्य भक्तस्य च चिकीर्षितम् ॥ ४० ॥
राज्ञ: पैतृष्वस्रेयस्य भक्तस्य च चिकीर्षितम् ॥ ४० ॥
athāpy āśrāvaye brahma
nara-loka-viḍambanam
rājñaḥ paitṛ-ṣvasreyasya
bhaktasya ca cikīrṣitam
nara-loka-viḍambanam
rājñaḥ paitṛ-ṣvasreyasya
bhaktasya ca cikīrṣitam
同意語
atha アピ — nonetheless; āśrāvaye — I shall tell; brahma — O Supreme Truth; nara-loka — of human society; viḍambanam — (to You) who imitate; rājñaḥ — of the King (Yudhiṣṭhira); paitṛ — of Your father; svasreyasya — of the sister’s son; bhaktasya — Your devotee; ca — and; cikīrṣitam — the intentions.
翻訳
Nonetheless, O Supreme Truth playing the part of a human being, I shall tell You what Your devotee Yudhiṣṭhira Mahārāja, the son of Your father’s sister, intends to do.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com