SB 10.70.42
तस्मिन् देव क्रतुवरे भवन्तं वै सुरादय: ।
दिदृक्षव: समेष्यन्ति राजानश्च यशस्विन: ॥ ४२ ॥
दिदृक्षव: समेष्यन्ति राजानश्च यशस्विन: ॥ ४२ ॥
tasmin deva kratu-vare
bhavantaṁ vai surādayaḥ
didṛkṣavaḥ sameṣyanti
rājānaś ca yaśasvinaḥ
bhavantaṁ vai surādayaḥ
didṛkṣavaḥ sameṣyanti
rājānaś ca yaśasvinaḥ
同意語
tasmin — in that; deva — O Lord; kratu — of sacrifices; vare — best; bhavantam — You; vai — indeed; sura — demigods; ādayaḥ — and other exalted personalities; didṛkṣavaḥ — eager to see; sameṣyanti — will all come; rājānaḥ — kings; ca — also; yaśasvinaḥ — glorious.
翻訳
O Lord, exalted demigods and glorious kings, eager to see You, will all come to that best of sacrifices.
解説
The ācāryas explain that Nārada here means to say that since all the great personalities will come especially to see Lord Kṛṣṇa, He should also come to that sacrifice.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com