SB 10.61.26
तस्मिन्नभ्युदये राजन् रुक्मिणी रामकेशवौ ।
पुरं भोजकटं जग्मु: साम्बप्रद्युम्नकादय: ॥ २६ ॥
पुरं भोजकटं जग्मु: साम्बप्रद्युम्नकादय: ॥ २६ ॥
tasminn abhyudaye rājan
rukmiṇī rāma-keśavau
puraṁ bhojakaṭaṁ jagmuḥ
sāmba-pradyumnakādayaḥ
rukmiṇī rāma-keśavau
puraṁ bhojakaṭaṁ jagmuḥ
sāmba-pradyumnakādayaḥ
同意語
tasmin — on the occasion of that; abhyudaye — happy event; rājan — O King; rukmiṇī — Rukmiṇī; rāma-keśavau — Balarāma and Kṛṣṇa; puram — to the city; bhojakaṭam — Bhojakaṭa; jagmuḥ — went; sāmba-pradyumnaka-ādayaḥ — Sāmba, Pradyumna and others.
翻訳
On the joyous occasion of that marriage, O King, Queen Rukmiṇī, Lord Balarāma, Lord Kṛṣṇa and several of the Lord’s sons, headed by Sāmba and Pradyumna, went to the city of Bhojakaṭa.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com