SB 10.61.15
प्रघोषो गात्रवान्सिंहो बल: प्रबल ऊर्धग: ।
माद्रया: पुत्रा महाशक्ति: सह ओजोऽपराजित: ॥ १५ ॥
माद्रया: पुत्रा महाशक्ति: सह ओजोऽपराजित: ॥ १५ ॥
praghoṣo gātravān siṁho
balaḥ prabala ūrdhagaḥ
mādryāḥ putrā mahāśaktiḥ
saha ojo ’parājitaḥ
balaḥ prabala ūrdhagaḥ
mādryāḥ putrā mahāśaktiḥ
saha ojo ’parājitaḥ
同意語
praghoṣaḥ gātravān siṁhaḥ — Praghoṣa, Gātravān and Siṁha; balaḥ prabalaḥ ūrdhagaḥ — Bala, Prabala and Ūrdhaga; mādryāḥ — of Mādrā; putrāḥ — sons; mahāśaktiḥ sahaḥ ojaḥ aparājitaḥ — Mahāśakti, Saha, Oja and Aparājita.
翻訳
Mādrā’s sons were Praghoṣa, Gātravān, Siṁha, Bala, Prabala, Ūrdhaga, Mahāśakti, Saha, Oja and Aparājita.
解説
Mādrā is also known as Lakṣmaṇā.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com