SB 10.58.28
स तेन समनुज्ञात: सुहृद्भिश्चानुमोदित: ।
आययौ द्वारकां भूय: सात्यकिप्रमुखैर्वृत: ॥ २८ ॥
आययौ द्वारकां भूय: सात्यकिप्रमुखैर्वृत: ॥ २८ ॥
sa tena samanujñātaḥ
suhṛdbhiś cānumoditaḥ
āyayau dvārakāṁ bhūyaḥ
sātyaki-pramakhair vṛtaḥ
suhṛdbhiś cānumoditaḥ
āyayau dvārakāṁ bhūyaḥ
sātyaki-pramakhair vṛtaḥ
同意語
sah- — He, Lord Kṛṣṇa; tena — by him, Arjuna; samanujñātaḥ — given leave; su-hṛdbhiḥ — by His well-wishers; ca — and; anumoditaḥ — allowed; āyayau — He went; dvārakām — to Dvārakā; bhūyaḥ — again; sātyaki-pramukhaiḥ — by those headed by Sātyaki; vṛtaḥ — accompanied.
翻訳
Then Lord Kṛṣṇa, given leave by Arjuna and other well-wishing relatives and friends, returned to Dvārakā with Sātyaki and the rest of His entourage.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com