SB 10.55.13
एष त्वानिर्दशं सिन्धावक्षिपच्छम्बरोऽसुर: ।
मत्स्योऽग्रसीत्तदुदरादित: प्राप्तो भवान् प्रभो ॥ १३ ॥
मत्स्योऽग्रसीत्तदुदरादित: प्राप्तो भवान् प्रभो ॥ १३ ॥
eṣa tvānirdaśaṁ sindhāv
akṣipac chambaro ’suraḥ
matsyo ’grasīt tad-udarād
itaḥ prāpto bhavān prabho
akṣipac chambaro ’suraḥ
matsyo ’grasīt tad-udarād
itaḥ prāpto bhavān prabho
同意語
eṣaḥ — he; tvā — You; aniḥ-daśam — not yet ten days old; sindhau — into the sea; akṣipat — threw; śambaraḥ — Śambara; asuraḥ — the demon; matsyaḥ — a fish; agrasīt — devoured; tat — its; udarāt — from the belly; itaḥ — here; prāptaḥ — obtained; bhavān — You; prabho — O master.
翻訳
That demon, Śambara, threw You into the sea when You were not even ten days old, and a fish swallowed You. Then in this very place we recovered You from the fish’s abdomen, O master.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com