SB 10.52.34
कच्चिद् व: कुशलं ब्रह्मन् राजतो यस्य हि प्रजा: ।
सुखं वसन्ति विषये पाल्यमाना: स मे प्रिय: ॥ ३४ ॥
सुखं वसन्ति विषये पाल्यमाना: स मे प्रिय: ॥ ३४ ॥
kaccid vaḥ kuśalaṁ brahman
rājato yasya hi prajāḥ
sukhaṁ vasanti viṣaye
pālyamānāḥ sa me priyaḥ
rājato yasya hi prajāḥ
sukhaṁ vasanti viṣaye
pālyamānāḥ sa me priyaḥ
同意語
kaccit — whether; vaḥ — your; kuśalam — well-being; brahman — O brāhmaṇa; rājataḥ — from the King; yasya — whose; hi — indeed; prajāḥ — subjects; sukham — happily; vasanti — reside; viṣaye — in the state; pālyamānāḥ — being protected; sah- — he; me — to Me; priyaḥ — dear.
翻訳
O brāhmaṇa, is your King attending to your welfare? Indeed, that king in whose country the citizens are happy and protected is very dear to Me.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com