SB 10.43.10
ततोऽभिमुखमभ्येत्य पाणिनाहत्य वारणम् । प्राद्रवन् पातयामास स्पृश्यमान: पदे पदे ॥ १० ॥
tato ’bhimakham abhyetya
pāṇināhatya vāraṇam
prādravan pātayām āsa
spṛśyamānaḥ pade pade
pāṇināhatya vāraṇam
prādravan pātayām āsa
spṛśyamānaḥ pade pade
同意語
tataḥ — then; abhimukham — face to face; abhyetya — coming; pāṇinā — with His hand; āhatya — slapping; vāraṇam — the elephant; prādravan — running away; pātayām āsa — He made him fall; spṛśyamānaḥ — being touched; pade pade — with each step.
翻訳
Kṛṣṇa then came face to face with the elephant and slapped him and ran away. Kuvalayāpīḍa pursued the Lord, managing to touch Him again and again with each step, but Kṛṣṇa outmaneuvered the elephant and made him trip and fall.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com