SB 10.41.18
श्रीशुक उवाच
एवमुक्तो भगवता सोऽक्रूरो विमना इव ।
पुरीं प्रविष्ट: कंसाय कर्मावेद्य गृहं ययौ ॥ १८ ॥
एवमुक्तो भगवता सोऽक्रूरो विमना इव ।
पुरीं प्रविष्ट: कंसाय कर्मावेद्य गृहं ययौ ॥ १८ ॥
śrī-śuka uvāca
evam ukto bhagavatā
so ’krūro vimanā iva
purīṁ praviṣṭaḥ kaṁsāya
karmāvedya gṛhaṁ yayau
evam ukto bhagavatā
so ’krūro vimanā iva
purīṁ praviṣṭaḥ kaṁsāya
karmāvedya gṛhaṁ yayau
同意語
śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; evam — thus; uktaḥ — addressed; bhagavatā — by the Lord; sah- — he; akrūraḥ — Akrūra; vimanāḥ — disheartened; iva — somewhat; purīm — the city; praviṣṭaḥ — entering; kaṁsāya — to Kaṁsa; karma — about his activities; āvedya — informing; gṛham — to his home; yayau — went.
翻訳
Śukadeva Gosvāmī said: Thus addressed by the Lord, Akrūra entered the city with a heavy heart. He informed King Kaṁsa of the success of his mission and then went home.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com