SB 10.40.21
नमस्ते वासुदेवाय नम: सङ्कर्षणाय च ।
प्रद्युम्नायनिरुद्धाय सात्वतां पतये नम: ॥ २१ ॥
प्रद्युम्नायनिरुद्धाय सात्वतां पतये नम: ॥ २१ ॥
namas te vāsudevāya
namaḥ saṅkarṣaṇāya ca
pradyumnāyaniruddhāya
sātvatāṁ pataye namaḥ
namaḥ saṅkarṣaṇāya ca
pradyumnāyaniruddhāya
sātvatāṁ pataye namaḥ
同意語
namaḥ — obeisances; te — unto You; vāsudevāya — Lord Śrī Vāsudeva; namaḥ — obeisances; saṅkarṣaṇāya — to Lord Saṅkarṣaṇa; ca — and; pradyumnāya — to Lord Pradyumna; aniruddhāya — and to Lord Aniruddha; sātvatām — of the Yādavas; pataye — to the chief; namaḥ — obeisances.
翻訳
Obeisances to You, Lord of the Sātvatas, and to Your forms of Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com