ヴェーダベース

SB 10.40.21

नमस्ते वासुदेवाय नम: सङ्कर्षणाय च ।
प्रद्युम्नायनिरुद्धाय सात्वतां पतये नम: ॥ २१ ॥
namas te vāsudevāya
namaḥ saṅkarṣaṇāya ca
pradyumnāyaniruddhāya
sātvatāṁ pataye namaḥ

同意語

namaḥ — obeisances; te — unto You; vāsudevāya — Lord Śrī Vāsudeva; namaḥ — obeisances; saṅkarṣaṇāya — to Lord Saṅkarṣaṇa; ca — and; pradyumnāya — to Lord Pradyumna; aniruddhāya — and to Lord Aniruddha; sātvatām — of the Yādavas; pataye — to the chief; namaḥ — obeisances.

翻訳

Obeisances to You, Lord of the Sātvatas, and to Your forms of Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com