SB 10.34.7
तस्य चाक्रन्दितं श्रुत्वा गोपाला: सहसोत्थिता: ।
ग्रस्तं च दृष्ट्वा विभ्रान्ता: सर्पं विव्यधुरुल्मुकै: ॥ ७ ॥
ग्रस्तं च दृष्ट्वा विभ्रान्ता: सर्पं विव्यधुरुल्मुकै: ॥ ७ ॥
tasya cākranditaṁ śrutvā
gopālāḥ sahasotthitāḥ
grastaṁ ca dṛṣṭvā vibhrāntāḥ
sarpaṁ vivyadhur ulmukaiḥ
gopālāḥ sahasotthitāḥ
grastaṁ ca dṛṣṭvā vibhrāntāḥ
sarpaṁ vivyadhur ulmukaiḥ
同意語
tasya — his; ca — and; ākranditam — the crying out; śrutvā — hearing; gopālāḥ — the cowherds; sahasā — suddenly; utthitāḥ — rising up; grastam — seized; ca — and; dṛṣṭvā — seeing; vibhrāntāḥ — disturbed; sarpam — the snake; vivyadhuḥ — they beat; ulmukaiḥ — with flaming torches.
翻訳
When the cowherd men heard the cries of Nanda, they immediately rose up and saw that he was being swallowed. Distraught, they beat the serpent with blazing torches.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com