SB 10.22.5
एवं मासं व्रतं चेरु: कुमार्य: कृष्णचेतस: ।
भद्रकालीं समानर्चुर्भूयान्नन्दसुत: पति: ॥ ५ ॥
भद्रकालीं समानर्चुर्भूयान्नन्दसुत: पति: ॥ ५ ॥
evaṁ māsaṁ vrataṁ ceruḥ
kumāryaḥ kṛṣṇa-cetasaḥ
bhadrakālīṁ samānarcur
bhūyān nanda-sutaḥ patiḥ
kumāryaḥ kṛṣṇa-cetasaḥ
bhadrakālīṁ samānarcur
bhūyān nanda-sutaḥ patiḥ
同意語
evam — in this manner; māsam — an entire month; vratam — their vow; ceruḥ — they executed; kumāryaḥ — the girls; kṛṣṇa-cetasaḥ — their minds absorbed in Kṛṣṇa; bhadra-kālīm — the goddess Kātyāyanī; samānarcuḥ — they properly worshiped; bhūyāt — may He become; nanda-sutaḥ — the son of King Nanda; patiḥ — my husband.
翻訳
Thus for an entire month the girls carried out their vow and properly worshiped the goddess Bhadrakālī, fully absorbing their minds in Kṛṣṇa and meditating upon the following thought: “May the son of King Nanda become my husband.”
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com