ヴェーダベース

SB 10.4.28

श्रीशुक उवाच
कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषित: ।
देवकीवसुदेवाभ्यामनुज्ञातोऽविशद् गृहम् ॥ २८ ॥

śrī-śuka uvāca
kaṁsa evaṁ prasannābhyāṁ
viśuddhaṁ pratibhāṣitaḥ
devakī-vasudevābhyām
anujñāto ’viśad gṛham

同意語

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; kaṁsaḥ — King Kaṁsa; evam — thus; prasannābhyām — who were very much appeased; viśuddham — in purity; pratibhāṣitaḥ — being answered; devakī-vasudevābhyām — by Devakī and Vasudeva; anujñātaḥ — taking permission; aviśat — entered; gṛham — his own palace.

翻訳

Śukadeva Gosvāmī continued: Thus having been addressed in purity by Devakī and Vasudeva, who were very much appeased, Kaṁsa felt pleased, and with their permission he entered his home.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com