SB 10.79.1
श्रीशुक उवाच
तत: पर्वण्युपावृत्ते प्रचण्ड: पांशुवर्षण: ।
भीमो वायुरभूद् राजन्पूयगन्धस्तु सर्वश: ॥ १ ॥
तत: पर्वण्युपावृत्ते प्रचण्ड: पांशुवर्षण: ।
भीमो वायुरभूद् राजन्पूयगन्धस्तु सर्वश: ॥ १ ॥
śrī-śuka uvāca
tataḥ parvaṇy upāvṛtte
pracaṇḍaḥ pāṁśu-varṣaṇaḥ
bhīmo vāyur abhūd rājan
pūya-gandhas tu sarvaśaḥ
tataḥ parvaṇy upāvṛtte
pracaṇḍaḥ pāṁśu-varṣaṇaḥ
bhīmo vāyur abhūd rājan
pūya-gandhas tu sarvaśaḥ
同意語
śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; tataḥ — then; parvaṇi — the new-moon day; upāvṛtte — when it came; pracaṇḍaḥ — fierce; pāṁśu — dust; varṣaṇaḥ — raining; bhīmaḥ — frightening; vāyuḥ — a wind; abhūt — arose; rājan — O King (Parīkṣit); pūya — of pus; gandhaḥ — the smell; tu — and; sarvaśaḥ — all over.
翻訳
Śukadeva Gosvāmī said: Then, on the new-moon day, O King, a fierce and frightening wind arose, scattering dust all about and spreading the smell of pus everywhere.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com