SB 11.30.39
श्रीभगवानुवाच
मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे ।
याहि त्वं मदनुज्ञात: स्वर्गं सुकृतिनां पदम् ॥ ३९ ॥
मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे ।
याहि त्वं मदनुज्ञात: स्वर्गं सुकृतिनां पदम् ॥ ३९ ॥
śrī-bhagavān uvāca
mā bhair jare tvam uttiṣṭha
kāma eṣa kṛto hi me
yāhi tvaṁ mad-anujñātaḥ
svargaṁ su-kṛtināṁ padam
mā bhair jare tvam uttiṣṭha
kāma eṣa kṛto hi me
yāhi tvaṁ mad-anujñātaḥ
svargaṁ su-kṛtināṁ padam
同意語
śrī-bhagavān uvāca — the Supreme Personality of Godhead said; mā bhaiḥ — do not fear; jare — O Jarā; tvam — you; uttiṣṭha — please get up; kāmaḥ — the desire; eṣaḥ — this; kṛtaḥ — done; hi — indeed; me — My; yāhi — go; tvam — you; mat-anujñātaḥ — given permission by Me; svargam — to the spiritual world; su-kṛtinām — of the pious; padam — the abode.
翻訳
The Supreme Personality of Godhead said: My dear Jarā, do not fear. Please get up. What has been done is actually My own desire. With My permission, go now to the abode of the pious, the spiritual world.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com