SB 11.29.8
श्रीभगवानुवाच
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् ।
यान् श्रद्धयाचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ ८ ॥
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् ।
यान् श्रद्धयाचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ ८ ॥
śrī-bhagavān uvāca
hanta te kathayiṣyāmi
mama dharmān su-maṅgalān
yān śraddhayācaran martyo
mṛtyuṁ jayati durjayam
hanta te kathayiṣyāmi
mama dharmān su-maṅgalān
yān śraddhayācaran martyo
mṛtyuṁ jayati durjayam
同意語
śrī-bhagavān uvāca — the Supreme Personality of Godhead said; hanta — yes; te — to you; kathayiṣyāmi — I shall speak; mama — relating to Me; dharmān — religious principles; su-maṅgalān — most auspicious; yān — which; śraddhayā — with faith; ācaran — executing; martyaḥ — a mortal human being; mṛtyum — death; jayati — conquers; durjayam — unconquerable.
翻訳
The Supreme Personality of Godhead said: Yes, I shall describe to you the principles of devotion to Me, by executing which a mortal human being will conquer unconquerable death.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com