SB 11.22.47
निषेकगर्भजन्मानि बाल्यकौमारयौवनम् ।
वयोमध्यं जरा मृत्युरित्यवस्थास्तनोर्नव ॥ ४७ ॥
वयोमध्यं जरा मृत्युरित्यवस्थास्तनोर्नव ॥ ४७ ॥
niṣeka-garbha-janmāni
bālya-kaumāra-yauvanam
vayo-madhyaṁ jarā mṛtyur
ity avasthās tanor nava
bālya-kaumāra-yauvanam
vayo-madhyaṁ jarā mṛtyur
ity avasthās tanor nava
同意語
niṣeka — impregnation; garbha — gestation; janmāni — and birth; bālya — infancy; kaumāra — childhood; yauvanam — and youth; vayaḥ-madhyam — middle age; jarā — old age; mṛtyuḥ — death; iti — thus; avasthāḥ — ages; tanoḥ — of the body; nava — nine.
翻訳
Impregnation, gestation, birth, infancy, childhood, youth, middle age, old age and death are the nine ages of the body.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com