SB 11.6.25
यदुवंशेऽवतीर्णस्य भवत: पुरुषोत्तम ।
शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥
शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ २५ ॥
yadu-vaṁśe ’vatīrṇasya
bhavataḥ puruṣottama
śarac-chataṁ vyatīyāya
pañca-viṁśādhikaṁ prabho
bhavataḥ puruṣottama
śarac-chataṁ vyatīyāya
pañca-viṁśādhikaṁ prabho
同意語
yadu-vaṁśe — in the family of the Yadus; avatīrṇasya — who has descended; bhavataḥ — of Yourself; puruṣa-uttama — O Supreme Person; śarat-śatam — one hundred autumns; vyatīyāya — having passed; pañca-viṁśa — by twenty-five; adhikam — more; prabho — O Lord.
翻訳
O Supreme Personality of Godhead, O my Lord, You have descended into the Yadu dynasty, and thus You have spent one hundred twenty-five autumns with Your devotees.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com