SB 12.6.57
शाकल्यस्तत्सुत: स्वां तु पञ्चधा व्यस्य संहिताम् ।
वात्स्यमुद्गलशालीयगोखल्यशिशिरेष्वधात् ॥ ५७ ॥
वात्स्यमुद्गलशालीयगोखल्यशिशिरेष्वधात् ॥ ५७ ॥
śākalyas tat-sutaḥ svāṁ tu
pañcadhā vyasya saṁhitām
vātsya-mudgala-śālīya-
gokhalya-śiśireṣv adhāt
pañcadhā vyasya saṁhitām
vātsya-mudgala-śālīya-
gokhalya-śiśireṣv adhāt
同意語
śākalyaḥ — Śākalya; tat-sutaḥ — the son of Māṇḍūkeya; svām — his own; tu — and; pañcadhā — in five parts; vyasya — dividing; saṁhitām — the collection; vātsya-mudgala-śālīya — to Vātsya, Mudgala and Śālīya; gokhalya-śiśireṣu — and to Gokhalya and Śiśira; adhāt — gave.
翻訳
The son of Māṇḍūkeya, named Śākalya, divided his own collection into five, entrusting one subdivision each to Vātsya, Mudgala, Śālīya, Gokhalya and Śiśira.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com