SB 12.4.11
तत: प्रचण्डपवनो वर्षाणामधिकं शतम् ।
पर: सांवर्तको वाति धूम्रं खं रजसावृतम् ॥ ११ ॥
पर: सांवर्तको वाति धूम्रं खं रजसावृतम् ॥ ११ ॥
tataḥ pracaṇḍa-pavano
varṣāṇām adhikaṁ śatam
paraḥ sāṁvartako vāti
dhūmraṁ khaṁ rajasāvṛtam
varṣāṇām adhikaṁ śatam
paraḥ sāṁvartako vāti
dhūmraṁ khaṁ rajasāvṛtam
同意語
tataḥ — then; pracaṇḍa — terrible; pavanaḥ — a wind; varṣāṇām — of years; adhikam — more than; śatam — one hundred; paraḥ — great; sāmvartakaḥ — causing annihilation; vāti — blows; dhūmram — gray; kham — the sky; rajasā — with dust; āvṛtam — covered.
翻訳
A great and terrible wind of destruction will begin to blow for more than one hundred years, and the sky, covered with dust, will turn gray.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com