ヴェーダベース

ŚB 3.7.1

श्रीशुक उवाच
एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुध: ।
प्रीणयन्निव भारत्या विदुर: प्रत्यभाषत ॥ १ ॥
śrī-śuka uvāca
evaṁ bruvāṇaṁ maitreyaṁ
dvaipāyana-suto budhaḥ
prīṇayann iva bhāratyā
viduraḥ pratyabhāṣata

同意語

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; evam — thus; bruvāṇam — speaking; maitreyam — unto the sage Maitreya; dvaipāyana-sutaḥ — the son of Dvaipāyana; budhaḥ — learned; prīṇayan — in a pleasing manner; iva — as it was; bhāratyā — in the manner of a request; viduraḥ — Vidura; pratyabhāṣata — expressed.

翻訳

Śrī Śukadeva Gosvāmī said: O King, while Maitreya, the great sage, was thus speaking, Vidura, the learned son of Dvaipāyana Vyāsa, expressed a request in a pleasing manner by asking this question.

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com