ヴェーダベース

SB 12.2.32

यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षय: ।
तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति ॥ ३२ ॥
yadā maghābhyo yāsyanti
pūrvāṣāḍhāṁ maharṣayaḥ
tadā nandāt prabhṛty eṣa
kalir vṛddhiṁ gamiṣyati

同意語

yadā — when; maghābhyaḥ — from Maghā; yāsyanti — they will go; pūrva-āṣāḍhām — to the next lunar mansion, Pūrvāṣāḍhā; mahā-ṛṣayaḥ — the seven great sages; tadā — then; nandāt — beginning from Nanda; prabhṛti — and his descendants; eṣaḥ — this; kaliḥ — Age of Kali; vṛddhim — maturity; gamiṣyati — will attain.

翻訳

When the great sages of the Saptarṣi constellation pass from Maghā to Pūrvāsāḍhā, Kali will have his full strength, beginning from King Nanda and his dynasty. 

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com