SB 12.1.28
ततोऽष्टौ यवना भाव्याश्चतुर्दश तुरुष्कका: ।
भूयो दश गुरुण्डाश्च मौला एकादशैव तु ॥ २८ ॥
भूयो दश गुरुण्डाश्च मौला एकादशैव तु ॥ २८ ॥
tato ’ṣṭau yavanā bhāvyāś
caturdaśa turuṣkakāḥ
bhūyo daśa guruṇḍāś ca
maulā ekādaśaiva tu
caturdaśa turuṣkakāḥ
bhūyo daśa guruṇḍāś ca
maulā ekādaśaiva tu
同意語
tataḥ — then; aṣṭau — eight; yavanāḥ — Yavanas; bhāvyāḥ — will be; catuḥ-daśa — fourteen; turuṣkakāḥ — Turuṣkas; bhūyaḥ — furthermore; daśa — ten; guruṇḍāḥ — Guruṇḍas; ca — and; maulāḥ — Maulas; ekādaśa — eleven; eva — indeed; tu — and.
翻訳
Eight Yavanas will then take power, followed by fourteen Turuṣkas, ten Guruṇḍas and eleven kings of the Maula dynasty.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com