SB 12.1.15-17
वसुमित्रो भद्रकश्च पुलिन्दो भविता सुत: ॥ १५ ॥
ततो घोष: सुतस्तस्माद् वज्रमित्रो भविष्यति ।
ततो भागवतस्तस्माद् देवभूति: कुरूद्वह ॥ १६ ॥
शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्षशताधिकम् ।
तत: काण्वानियं भूमिर्यास्यत्यल्पगुणान्नृप ॥ १७ ॥
sujyeṣṭho bhavitā tataḥ
vasumitro bhadrakaś ca
pulindo bhavitā sutaḥ
vajramitro bhaviṣyati
tato bhāgavatas tasmād
devabhūtiḥ kurūdvaha
bhūmiṁ varṣa-śatādhikam
tataḥ kāṇvān iyaṁ bhūmir
yāsyaty alpa-guṇān nṛpa
同意語
agnimitraḥ — Agnimitra; tataḥ — from Puṣpamitra, the general who will murder Bṛhadratha; tasmāt — from him (Agnimitra); sujyeṣṭhaḥ — Sujyeṣṭha; bhavitā — will be; tataḥ — from him; vasumitraḥ — Vasumitra; bhadrakaḥ — Bhadraka; ca — and; pulindaḥ — Pulinda; bhavitā — will be; sutaḥ — the son; tataḥ — from him (Pulinda); ghoṣaḥ — Ghoṣa; sutaḥ — the son; tasmāt — from him; vajramitraḥ — Vajramitra; bhaviṣyati — will be; tataḥ — from him; bhāgavataḥ — Bhāgavata; tasmāt — from him; devabhūtiḥ — Devabhūti; kuru-udvaha — O most eminent of the Kurus; śuṅgāḥ — the Śuṅgas; daśa — ten; ete — these; bhokṣyanti — will enjoy; bhūmim — the earth; varṣa — years; śata — one hundred; adhikam — more than; tataḥ — then; kāṇvān — the Kāṇva dynasty; iyam — this; bhūmiḥ — the earth; yāsyati — will come under the domain; alpa-guṇān — of few good qualities; nṛpa — O King Parīkṣit.
翻訳
My dear King Parīkṣit, Agnimitra will follow as king, and then Sujyeṣṭha. Sujyeṣṭha will be followed by Vasumitra, Bhadraka, and the son of Bhadraka, Pulinda. Then the son of Pulinda, named Ghoṣa, will rule, followed by Vajramitra, Bhāgavata and Devabhūti. In this way, O most eminent of the Kuru heroes, ten Śuṅga kings will rule over the earth for more than one hundred years. Then the earth will come under the subjugation of the kings of the Kāṇva dynasty, who will manifest very few good qualities.
解説
According to Śrīla Śrīdhara Svāmī, the Śuṅga dynasty began when General Puṣpamitra killed his king, Bṛhadratha, and assumed power. After Puṣpamitra came Agnimitra and the rest of the Śuṅga dynasty, which lasted for 112 years.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com