SB 12.1.13
शालिशूकस्ततस्तस्य सोमशर्मा भविष्यति ।
शतधन्वा ततस्तस्य भविता तद् बृहद्रथ: ॥ १३ ॥
suyaśā bhavitā tasya
saṅgataḥ suyaśaḥ-sutaḥ
śāliśūkas tatas tasya
somaśarmā bhaviṣyati
śatadhanvā tatas tasya
bhavitā tad-bṛhadrathaḥ
同意語
suyaśāḥ — Suyaśā; bhavitā — will be born; tasya — of him (Aśokavardhana); saṅgataḥ — Saṅgata; suyaśaḥ-sutaḥ — the son of Suyaśā; śāliśūkaḥ — Śāliśūka; tataḥ — next; tasya — of him (Śāliśūka); somaśarmā — Somaśarmā; bhaviṣyati — will be; śatadhanvā — Śatadhanvā; tataḥ — next; tasya — of him (Somaśarmā); bhavitā — will be; tat — of him (Śatadhanvā); bṛhadrathaḥ — Bṛhadratha.
翻訳
Aśokavardhana will be followed by Suyaśā, whose son will be Saṅgata. His son will be Śāliśūka, Śāliśūka’s son will be Somaśarmā, and Somaśarmā’s son will be Śatadhanvā. His son will be known as Bṛhadratha.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com