SB 12.1.10
तस्य चाष्टौ भविष्यन्ति सुमाल्यप्रमुखा: सुता: ।
य इमां भोक्ष्यन्ति महीं राजानश्च शतं समा: ॥ १० ॥
य इमां भोक्ष्यन्ति महीं राजानश्च शतं समा: ॥ १० ॥
tasya cāṣṭau bhaviṣyanti
sumālya-pramukhāḥ sutāḥ
ya imāṁ bhokṣyanti mahīṁ
rājānaś ca śataṁ samāḥ
同意語
tasya — of him (Nanda); ca — and; aṣṭau — eight; bhaviṣyanti — will take birth; sumālya-pramukhāḥ — headed by Sumālya; sutāḥ — sons; ye — who; imām — this; bhokṣyanti — will enjoy; mahīm — the earth; rājānaḥ — kings; ca — and; śatam — one hundred; samāḥ — years.
翻訳
He will have eight sons, headed by Sumālya, who will control the earth as powerful kings for one hundred years.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com