SB 12.1.3
नन्दिवर्धनस्तत्पुत्र: पञ्च प्रद्योतना इमे ।
अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपा: ॥ ३ ॥
अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपा: ॥ ३ ॥
nandivardhanas tat-putraḥ
pañca pradyotanā ime
aṣṭa-triṁśottara-śataṁ
bhokṣyanti pṛthivīṁ nṛpāḥ
pañca pradyotanā ime
aṣṭa-triṁśottara-śataṁ
bhokṣyanti pṛthivīṁ nṛpāḥ
同意語
nandivardhanaḥ — Nandivardhana; tat-putraḥ — his son; pañca — five; pradyotanāḥ — Pradyotanas; ime — these; aṣṭa-triṁśa — thirty-eight; uttara — increased by; śatam — one hundred; bhokṣyanti — they will enjoy; pṛthivīm — the earth; nṛpāḥ — these kings.
翻訳
The son of Rājaka will be Nandivardhana, and thus in the Pradyotana dynasty there will be five kings, who will enjoy the earth for 138 years.
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com