ヴェーダベース

ŚB 1.19.40

सूत उवाच
एवमाभाषित: पृष्ट: स राज्ञा श्लक्ष्णया गिरा ।
प्रत्यभाषत धर्मज्ञो भगवान् बादरायणि: ॥ ४० ॥
अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥
sūta uvāca
evam ābhāṣitaḥ pṛṣṭaḥ
sa rājñā ślakṣṇayā girā
pratyabhāṣata dharma-jño
bhagavān bādarāyaṇiḥ

同意語

sūtaḥ uvāca — Śrī Sūta Gosvāmī said; evam — thus; ābhāṣitaḥ — being spoken; pṛṣṭaḥ — and asked for; sah- — he; rājñā — by the King; ślakṣṇayā — by sweet; girā — language; pratyabhāṣata — began to reply; dharma-jñaḥ — one who knows the principles of religion; bhagavān — the powerful personality; bādarāyaṇiḥ — son of Vyāsadeva.

翻訳

Śrī Sūta Gosvāmī said: The King thus spoke and questioned the sage, using sweet language. Then the great and powerful personality, the son of Vyāsadeva, who knew the principles of religion, began his reply.

解説

Thus end the Bhaktivedanta purports of the First Canto, Nineteenth Chapter, of the Śrīmad-Bhāgavatamentitled “The Appearance of Śukadeva Gosvāmī.”

END OF THE FIRST CANTO

BACE: 世界でヴェディック文化を広げるアカデミー

©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー

www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明

問い合わせ- info@vedabace.com