ŚB 1.14.26
शूरो मातामह: कच्चित्स्वस्त्यास्ते वाथ मारिष: ।
मातुल: सानुज: कच्चित्कुशल्यानकदुन्दुभि: ॥ २६ ॥
मातुल: सानुज: कच्चित्कुशल्यानकदुन्दुभि: ॥ २६ ॥
śūro mātāmahaḥ kaccit
svasty āste vātha māriṣaḥ
mātulaḥ sānujaḥ kaccit
kuśaly ānakadundubhiḥ
svasty āste vātha māriṣaḥ
mātulaḥ sānujaḥ kaccit
kuśaly ānakadundubhiḥ
同意語
śūraḥ — Śūrasena; mātāmahaḥ — maternal grandfather; kaccit — whether; svasti — all good; āste — passing his days; vā — or; atha — therefore; māriṣaḥ — respectful; mātulaḥ — maternal uncle; sa-anujaḥ — with his younger brothers; kaccit — whether; kuśalī — all well; ānaka-dundubhiḥ — Vasudeva.
翻訳
Is my respectable grandfather Śūrasena in a happy mood? And are my maternal uncle Vasudeva and his younger brothers all doing well?
BACE: 世界でヴェディック文化を広げるアカデミー
©2020 BACE- バクティーヴェーダンタ文化と教育アカデミー
www.vedabace.com は勉強とリサーチとか毎日の精神生活ができるためあるヴェーダ知識の詳しく情報と説明
問い合わせ- info@vedabace.com