VEDABACE

Song Name: Na Yoga Siddhir Na Mamastu
Official Name: Sri Sri Vrndavanastakam
Author: Visvanatha Cakravarti Thakura
Book Name: Stavamrta Lahari

 (1)
na yoga-siddhir na mamāstu mokṣo
vaikuṇṭha-loke pi na pārṣadatvam
premāpi na syād iti cet tarāṁ tu
mamāstu vṛndāvana eva vāsaḥ
(2)
tārāaṁ janur yatra vidhir yayāce
sad-bhakta-cūḍāmaṇir uddhavo’ pi
vīkṣyvaiva mādhurya-dhūrāṁ tad asmin
mamāstu vṛndāvana eva vāsaḥ
(3)
kiṁ te kṛtaṁ hanta tapaḥ kṣitīti
gopyo pi bhūme stuvate ras kīrtim
yenaiva kṛṣṇāńghri-padāńkite smin
mamāstu vṛndāvana eva vāsaḥ
(4)
gopāńganā-lampaṭa-taiva yatra
yasyāṁ rasaḥ pūrṇatamatvam āpa
yato raso vai sa iti śrutis tan
mamāstu vṛndāvana eva vāsaḥ
(5)
bhāṇḍīra-govardhana-rāsa-pīṭhais
trī-sīmake yojana-pañcakena
mite vibhutvād amite pi cāsmin
mamāstu vṛndāvana eva vāsaḥ
(6)
yatrādhipatyaṁ vṛṣabhānu-putryā
yenodayet prema-sukhaṁ janānām
yasmin mamāśā balavat yato smin
mamāstu vṛndāvana eva vāsaḥ
(7)
yasmin mahā-rāsa-vilāsa-līlā
na prāpa yāṁ śrīrapi sā tapobhiḥ
tatrollasan-mañju-nikuñja-puñje
mamāstu vṛndāvana eva vāsaḥ
(8)
sadā ruru-nyańku-mukhā viśańkaṁ
khelanti kūjanti pikāli kīrāḥ
śikhaṇḍino yatra naṭanti tasmin
mamāstu vṛndāvana eva vāsaḥ
(9)
vṛndāvanasyāṣṭakam etad uccaiḥ
paṭhanti ye niścala-buddhayas te
vṛndāvaneśāńghri-saroja-sevāṁ
sākṣallabhante januṣo ‘nta eva

TRANSLATION

1) Let me not have mystic powers, impersonal liberation, the Lord’s association in Vaikuntha, or even pure love for Him, if instead of them I may reside in Vrndavana.

2) When Brahma and Uddhava, the crest jewels of devotees, saw the intense sweetness here, they begged to take birth here even as a blade of grass. For this reason I pray to reside in Vrndavana.

3) Here the gopis glorified the earth, saying: “O Earth, what austerities have you done, so that your surface is now marked with Krishna’s footprints?” May I reside in Vrndavana.

4) May I reside in Vrndavana where, because the Vedas say raso vai sah (The Supreme Personality of Godhead is sweetness), transcendental sweetness attained its highest perfection in the gopis’ passionate love.

5) Although only five yojanas in circumference, bounded by Bhandiravana, Govardhana Hill and the rasa-dance arena, it is unlimited in transcendental opulence. May I reside in Vrndavana.

6) Because Vrsabhanu’s daughter is the queen, and because here the happiness of pure love of God rises, I yearn to live here. I pray: May I reside in Vrndavana.

7) Even by performing many austerities goddess Lakshmi could not enter the great rasa-dance pastime here. May I reside in the splendidly beautiful groves of Vrndavana.

8) May I reside in Vrndavana, where the ruru and nyanku deer fearlessly play, the cuckoos, bumblebees, and parrots sing, and the peacocks dance.

9) They who with great concentration read aloud this Vrndavanastaka, at the end of this life attain direct service to the lotus feet of Vrndavana’s master.

BACE: Aiming to Teach Vedic Culture All Over the Globe.

©2020 BACE- Bhaktivedanta Academy of Culture and Education

www.vedabace.com is explanation of Vedic knowledge with detail information which can be useful in daily spiritual practice and studies and research.

for further details please contact- info@vedabace.com