वेदाबेस​

SB 12.7.23-24

ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं ।
नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् ॥ २३ ॥
भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् ।
वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ॥ २४ ॥

brāhmam — the Brahma Purāṇa; pādmam — the Padma Purāṇa; vaiṣṇavam — the Viṣṇu Purāṇa; ca — and; śaivam — the Śiva Purāṇa; laiṅgam — the Liṅga Purāṇa; sa-gāruḍam — along with the Garuḍa Purāṇa; nāradīyam — the Nārada Purāṇa; bhāgavatam — the Bhāgavata Purāṇa; āgneyam — the Agni Purāṇa; skānda — the Skanda Purāṇa; saṁjñitam — known as; bhaviṣyam — the Bhaviṣya Purāṇa; brahma-vaivartam — the Brahma-vaivarta Purāṇa; mārkaṇḍeyam — the Mārkaṇḍeya Purāṇa; sa-vāmanam — together with the Vāmana Purāṇa; vārāham — the Varāha Purāṇa; mātsyam — the Matsya Purāṇa; kaurmam — the Kūrma Purāṇa; ca — and; brahmāṇḍa-ākhyam — known as the Brahmāṇḍa Purāṇa; iti — thus; tri-ṣaṭ — three times six.

भावार्थ

The eighteen major Purāṇas are the Brahma, Padma, Viṣṇu, Śiva, Liṅga, Garuḍa, Nārada, Bhāgavata, Agni, Skanda, Bhaviṣya, Brahma-vaivarta, Mārkaṇḍeya, Vāmana, Varāha, Matsya, Kūrma and Brahmāṇḍa Purāṇas.

तात्पर्य

Śrīla Jīva Gosvāmī has quoted from the Varāha Purāṇa, Śiva Purāṇa and Matsya Purāṇa in confirmation of the above two verses.

बेस- पूरे विश्व में वैदिक संस्कृति सिखाने का लक्ष्य

©2020 BACE-भक्तिवेदांत सांस्कृतिक और शैक्षणिक संस्था

www.vedabace.com यह वैदिक ज्ञान की विस्तृत जानकारी है जो दैनिक साधना, अध्ययन और संशोधन में उपयोगी हो सकती है।

अधिक जानकारी के लिए कृपया संपर्क करें - info@vedabace.com