SB 10.61.10-12
चन्द्रभानुर्बृहद्भानुरतिभानुस्तथाष्टम: ॥ १० ॥
श्रीभानु: प्रतिभानुश्च सत्यभामात्मजा दश ।
साम्ब: सुमित्र: पुरुजिच्छतजिच्च सहस्रजित् ॥ ११ ॥
विजयश्चित्रकेतुश्च वसुमान् द्रविड: क्रतु: ।
जाम्बवत्या: सुता ह्येते साम्बाद्या: पितृसम्मता: ॥ १२ ॥
bhānuḥ subhānuḥ svarbhānuḥ — Bhānu, Subhānu and Svarbhānu; prabhānaḥ bhānumān — Prabhānu and Bhānumān; tathā — also; candrabhānuḥ bṛhadbhānuḥ — Candrabhānu and Bṛhadbhānu; atibhānuḥ — Atibhānu; tathā — also; aṣṭamaḥ — the eighth; śrībhānuḥ — Śrībhānu; pratibhānuḥ — Pratibhānu; ca — and; satyabhāmā — of Satyabhāmā; ātmajāḥ — the sons; daśa — ten; sāmbaḥ sumitraḥ purujit śatajit ca sahasrajit — Sāmba, Sumitra, Purujit, Śatajit and Sahasrajit; vijayaḥ citraketuḥ ca — Vijaya and Citraketu; vasumān draviḍaḥ kratuḥ — Vasumān, Draviḍa and Kratu; jāmbavatyāḥ — of Jāmbavatī; sutāḥ — sons; hi — indeed; ete — these; sāmba-ādyāḥ — headed by Sāmba; pitṛ — by their father; sammatāḥ — favored.
भावार्थ
The ten sons of Satyabhāmā were Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (the eighth), Śrībhānu and Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa and Kratu were the sons of Jāmbavatī. These ten, headed by Sāmba, were their father’s favorites.
तात्पर्य
Śrīla Jīva Gosvāmī translates the compound pitṛ-sammatāḥ in this verse as “highly regarded by their father.” The word also indicates that these sons, like the others already mentioned, were regarded as being just like their glorious father, Lord Kṛṣṇa.
बेस- पूरे विश्व में वैदिक संस्कृति सिखाने का लक्ष्य
©2020 BACE-भक्तिवेदांत सांस्कृतिक और शैक्षणिक संस्था
www.vedabace.com यह वैदिक ज्ञान की विस्तृत जानकारी है जो दैनिक साधना, अध्ययन और संशोधन में उपयोगी हो सकती है।
अधिक जानकारी के लिए कृपया संपर्क करें - info@vedabace.com