वेदाबेस​

Song Name: Miscellaneous Bhajans and Chants

Guru Tattva ​

jaya prabhupāda
jaya prabhupāda
jaya prabhupāda
jaya prabhupāda

prabhupāda, prabhupāda, prabhupāda, prabhupāda

vāñchā-kalpatarubhyaś ca
kṛpā-sindhubhya eva ca
patitānāṁ pāvanebhyo
vaiṣṇavebhyo namo namaḥ

Panca Tattva

(bhaja) (jaya) śrī-kṛṣṇa-caitanya prabhu nityānanda
śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda

jaya jaya śrī caitanya jaya nityānanda
jayādvaita candra jaya gaura bhakta vṛnda

nitāi gaura haribol, haribol, haribol, haribol

nitāi gaurāńga nitāi gaurāńga
jaya sacī-nandana gaura hari

jaya sacī-nandana jaya sacī-nandana
nitāi gaurāńga, gaura hari

gaura nityānanda bol, haribol, haribol
gaura śrī advaita bol, haribol, haribol
gaura śrī gadādhara bol, haribol haribol
gaura śrī śrīvāsa bol, haribol haribol
gaura bhakta vṛnda bol, haribol haribol
hari hari haribol haribol haribol

namo mahā-vadānyāya
kṛṣṇa-prema-pradāya te
kṛṣṇāya kṛṣṇa-caitanya-
nāmne gaura-tviṣe namaḥ

Jagannatha Tattva

jaya jagannātha, jaya jagannātha, jaya jagannātha, jaya jagannātha
jaya baladeva, jaya subhadrā, jaya baladeva, jaya subhadrā

jagannātha svāmī nayana patha gāmi bhavatu me

vṛndāvana candra āmār prabhu jagannatha
jaya jagannātha, jaya jagannātha
nīlācala candra āmār prabhu jagannātha
jaya jagannātha jaya jagannātha
ujjvala hari āmār prabhu jagannātha
ujjvala hari āmār nayana pati

Radha Tattva

tapta-kāñcana-gaurāńgi
rādhe vṛndāvaneśvari
vṛṣabhānu-sute devī
praṇamāmi hari-priye

jaya rādhe jaya rādhe rādhe jaya rādhe jaya śrī rādhe
jaya kṛṣṇa jaya kṛṣṇa kṛṣṇa jaya kṛṣṇa jaya śrī kṛṣṇa

jaya rādhe jaya rādhe jaya rādhe jaya rādhe
jaya kṛṣṇa jaya kṛṣṇa jaya kṛṣṇa jaya kṛṣṇa

vṛndāvaneśvarī radhe radhe
(jaya) vṛndāvaneśvarī radhe radhe

radharanī kī jaya mahāraṇī kī jaya
bolo vārśanewālī kī jaya jaya jaya
vṛsabhānu dularī kī jaya jaya jaya

jaya śyāmā jaya śyāma śyāmā śyāma prīyā priya
jaya jaya śyāma śyāma priyā priya

śri rādhe gopāla bhaja mana śri rādhe
śri rādhe jaya jaya rādhe

Krsna Tattva

oṁ namo bhagavate vāsudevāya

govindaṁ ādi purūṣāṁ taṁ ahaṁ bhajāmi

harer nāma harer nāma harer nāmaiva kevalam
kalau nāsty eva nāsty eva nāsty eva gatir anyathā

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma rāma rāma hare hare

ei nām brahma jape catur-mukhe kṛṣṇa kṛṣṇa hare hare*
ei nām nārada jape vīṇā yantre kṛṣṇa kṛṣṇa hare hare
ei nām śiva jape pañca mukhe kṛṣṇa kṛṣṇa hare hare

*This maha-mantra is chanted by Lord Brahma with his four mouths, Narada Muni with his stringed vina, and Lord Siva with his five mouths

haraye namaḥ kṛṣṇa yādavāya namaḥ
gopāla govinda rāma śrī madhusudana

jaya rādhā-mādhava kuñja-bihārī
gopī-jana-vallabha giri-vara-dhārī
yaśodā-nandana braja-jana-rañjana
yāmuna-tīra-vana-cārī

govinda jaya jaya gopāla jaya jaya
rādhā ramaṇa hari govinda jaya jaya

jaya govinda jaya gopāla
keśava mādhava dīna doyāl
śyāmasundara kanhaiyā lāl
girivara dhārī nanda dulāl

acyuta keśava srīdhara mādhava gopāl govinda hari
yamunā pulīna meń, vaṁśī bajāowe, naṭavara veśa dhāri

kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! he!
kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! he!
kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! rakṣā mām!
kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! kṛṣṇa! pāhi mām!
rāma! rāghava! rāma! rāghava! rāma! rāghava! rakṣā mām!
kṛṣṇa! keśava! kṛṣṇa! keśava kṛṣṇa! keśava! pāhi mām!

he kṛṣṇa karuṇā-sindho
dīna-bandho jagat-pate
gopeśa gopikā-kānta
rādhā-kānta namo ‘stu te

krsnāya vāsudevāya
devakī nandanāya ca
nanda gopa kumārāya
govindāya namo namaḥ

he kṛṣṇa govinda hare murāri
he natha nārāyaṇa vāsudeva

śri rāma nārāyaṇa he mukunda
lakṣmī pate keśava vāsudeva

hari hari haribol, hari hari hari bol
mukunda mādhava govinda bol

hari hari haribol, hari hari hari bol
mukunda mādhava keśava bol

gopāla gopāla yaśodā nandana gopāla
brahma bole catur mukha kṛṣṇa kṛṣṇa hare hare
mahādeva pañca mukhe rāma rāma hare hare
Sita-Rama Tattva
raghu pati rāghava rājā rāma
patīta pāvana sītā rāma

sītā rāma sītā rāma sītā rāma jaya sītā rāmā

jaya raghu nandana jaya sīyā rāma
jānakī vallabha sītā rāma

śrī rāma jaya rāma jaya jaya rāma
jaya jaya rāma jaya jaya hanuman

बेस- पूरे विश्व में वैदिक संस्कृति सिखाने का लक्ष्य

©2020 BACE-भक्तिवेदांत सांस्कृतिक और शैक्षणिक संस्था

www.vedabace.com यह वैदिक ज्ञान की विस्तृत जानकारी है जो दैनिक साधना, अध्ययन और संशोधन में उपयोगी हो सकती है।

अधिक जानकारी के लिए कृपया संपर्क करें - info@vedabace.com